B 192-12 Bālātripurārcanapaddhati
Manuscript culture infobox
Filmed in: B 192/12
Title: Bālātripurārcanapaddhati
Dimensions: 29 x 13 cm x 27 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/2158
Remarks:
Reel No. B 0192/12
Inventory No. 6212 Title Prasādacaturdaśῑvidhi
Remarks
Author
Subject Tantrik Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Paper
State complete
Size 29.0 x 13.0 cm
Binding Hole(s)
Folios 27
Lines per Page 11
Foliation figures on the verso, in the upper left-hand margin under the abbreviation bā. pa. and in the lower right-hand margin under the word rāma.
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/2158
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
śrībighnavināśine śrīmallakṣmīnṛsiṃhāya śrīma(d)dvaitānandanāthacaraṇānte śrīviśvaṃbharānandanāthaśrīgurupādukāṃ pūjayāmi namaḥ ||
śrīsantānakṛṣṇaḥ ||
natvādvaitaguruṃ siṃhaṃ vadanaṃ ca gajānanaṃ ||
bālāyās tu - - - - pavakṣyercanapaddhatim 1
muktāśekharakuṇḍalāṅgadamaṇi graiveyahārormikām
vidyotad valayādi kaṅkaṇakaṭīsūtrasphuran nūpurām ||
māṇikyodarabandhūkas tanabharāṃ indoṃ kalāṃ vibhratīm |
pāśaṃ sāṅkuśapustakākṣavalayaṃ dakṣyordhvabāhvāditaḥ ||
iti prātaḥ smaraṇam ||
gurudhyānam ||
ānandam ānandakaraṃ praśannam
jñānasvarūpaṃ nijabhāvayuktaṃ ||
yogendram īḍyam bha((va))rogavaidyam
śrīma(d)guruṃ nityam ahaṃ namāmi || (fol. 1v1–5)
End
tatas tāmrādipātre gandhapuṣpānyutañ jalam āpūrya ||
oṁ oṁ
namo vivasvate brahman bhāsvate viṣṇutejase |
namas savitre śucaye savitre karmadāyine ||
oṁ hrāṁ hrīṁ haṃsaḥ śrīsūrya eṣa te arghyaṃ svāhā iti sūryāyārghyaṅ datvā kṛtāñjaliḥ ||
yajñaśchidraṃ tapaśchi(draṃ) yacchidraṃ pūjane mama ||
sarvaṃ tad achidram astu bhāskarasya prāsādataḥ || ityacchidram avadhārayet || tata ṛṣyādi
karaṣaḍaṅgān vidhāya mūlena nirmālyaṃ śirasi dhṛtvā caraṇodakaṃ svīkṛtya
śrīparadevatābhaktebhyo naivedyādikaṃ vibhajya datvā svayam api suhṛdbāndhavaiḥ saha bhuktvā
sukhaṃ viharet || (fol. 26v9–27r2)
«Colophon(s)»
iti tripureśīnityapūjāvidhiḥ || (fol. 27t2)
Microfilm Details
Reel No. B 0192/12
Date of Filming not indicated
Exposures 29
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 07-06-2012
Bibliography