B 192-12 Bālātripurārcanapaddhati

Manuscript culture infobox

Filmed in: B 192/12
Title: Bālātripurārcanapaddhati
Dimensions: 29 x 13 cm x 27 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/2158
Remarks:


Reel No. B 0192/12

Inventory No. 6212 Title Prasādacaturdaśῑvidhi

Remarks

Author

Subject Tantrik Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State complete

Size 29.0 x 13.0 cm

Binding Hole(s)

Folios 27

Lines per Page 11

Foliation figures on the verso, in the upper left-hand margin under the abbreviation bā. pa. and in the lower right-hand margin under the word rāma.

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/2158

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrībighnavināśine śrīmallakṣmīnṛsiṃhāya śrīma(d)dvaitānandanāthacaraṇānte śrīviśvaṃbharānandanāthaśrīgurupādukāṃ pūjayāmi namaḥ ||

śrīsantānakṛṣṇaḥ ||

natvādvaitaguruṃ siṃhaṃ vadanaṃ ca gajānanaṃ ||

bālāyās tu - - - - pavakṣyercanapaddhatim 1


muktāśekharakuṇḍalāṅgadamaṇi graiveyahārormikām

vidyotad valayādi kaṅkaṇakaṭīsūtrasphuran nūpurām ||


māṇikyodarabandhūkas tanabharāṃ indoṃ kalāṃ vibhratīm |

pāśaṃ sāṅkuśapustakākṣavalayaṃ dakṣyordhvabāhvāditaḥ ||


iti prātaḥ smaraṇam ||


gurudhyānam ||


ānandam ānandakaraṃ praśannam

jñānasvarūpaṃ nijabhāvayuktaṃ ||

yogendram īḍyam bha((va))rogavaidyam

śrīma(d)guruṃ nityam ahaṃ namāmi || (fol. 1v1–5)

End

tatas tāmrādipātre gandhapuṣpānyutañ jalam āpūrya ||

oṁ oṁ

namo vivasvate brahman bhāsvate viṣṇutejase |

namas savitre śucaye savitre karmadāyine ||

oṁ hrāṁ hrīṁ haṃsaḥ śrīsūrya eṣa te arghyaṃ svāhā iti sūryāyārghyaṅ datvā kṛtāñjaliḥ ||

yajñaśchidraṃ tapaśchi(draṃ) yacchidraṃ pūjane mama ||

sarvaṃ tad achidram astu bhāskarasya prāsādataḥ || ityacchidram avadhārayet || tata ṛṣyādi

karaṣaḍaṅgān vidhāya mūlena nirmālyaṃ śirasi dhṛtvā caraṇodakaṃ svīkṛtya

śrīparadevatābhaktebhyo naivedyādikaṃ vibhajya datvā svayam api suhṛdbāndhavaiḥ saha bhuktvā

sukhaṃ viharet || (fol. 26v9–27r2)


«Colophon(s)»


iti tripureśīnityapūjāvidhiḥ || (fol. 27t2)

Microfilm Details

Reel No. B 0192/12

Date of Filming not indicated

Exposures 29

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 07-06-2012

Bibliography